वांछित मन्त्र चुनें

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥

अंग्रेज़ी लिप्यंतरण

trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā | kaṇvāso vām brahma kṛṇvanty adhvare teṣāṁ su śṛṇutaṁ havam ||

मन्त्र उच्चारण
पद पाठ

त्रि॒व॒न्धु॒रेण॑ । त्रि॒वृता॑ । सु॒पेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:47» मन्त्र:2 | अष्टक:1» अध्याय:4» वर्ग:1» मन्त्र:2 | मण्डल:1» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

उससे सिद्ध किये हुए यान से क्या करना चाहिये इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (अश्विना) पावक और जल के तुल्य सभा और सेना के ईश ! तुम लोग जैसे (कण्वासः) बुद्धिमान् लोग (अध्वरे) अग्निहोत्रादि वा शिल्पक्रिया से सिद्ध यज्ञ में जिस (त्रिबन्धुरेण) तीन बन्धनयुक्त (त्रिवृता) तीन शिल्पक्रिया के प्रकारों से पूरित (सुपेशसा) उत्तम रूप वा सोने से जटित (रथेन) विमान आदि यान से देश देशान्तरों में शीघ्र जा आके (ब्रह्म) अन्नादि पदार्थों को (कृण्वन्ति) करते हैं वैसे उससे देश देशान्तर और द्वीपद्वीपान्तरों को (आयातम्) जाओ आओ (तेषाम्) उन बुद्धिमानों का (हवम्) ग्रहण करने योग्य विद्याओं के उपदेश को (शृणुतम्) सुनो और अन्नादि समृद्धि को बढ़ाया करो ॥२॥
भावार्थभाषाः - यहां वाचकलुप्तोपमालंकार है। मनुष्यों को योग्य है कि विद्वानों के सङ्ग से पदार्थ विज्ञानपूर्वक यज्ञ और शिल्पविद्या की हस्तक्रिया को साक्षात् करके व्यवहाररूपी कार्यों को सिद्ध करें ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(त्रिबंधुरेण) त्रीणि बन्धुराणि बंधनानि यस्मिंस्तेन (त्रिवृता) त्रिभिः शिल्पक्रियाप्रकारैः प्रपूरितस्तेन (सुपेशसा) शोभनं पेशो रूपं हिरण्यं वा यस्मिन् तेन। पेश इतिरूपना०। निघं० ३।७। हिरण्यना० च निघं० १।२। (रथेन) विमानादिना (आ) अभितः (यातम्) गच्छतम् (अश्विना) अग्निजले इव वर्त्तमानौ (कण्वासः) मेधाविनः (वाम्) एतयोः सकाशात् (ब्रह्म) अन्नम्। ब्रह्मेत्यन्नना० निघं० २।७। (कृण्वन्ति) कुर्वन्ति (अध्वरे) संगते शिल्पक्रियासिद्धे याने (तेषाम्) मेधाविनाम् (सु) शोभनार्थे (शृणुतम्) (हवम्) ग्राह्यं विद्याशब्दसमूहम् ॥२॥

अन्वय:

ताभ्यां साधितेन #किं कर्त्तव्यमित्युपदिश्यते। #[यानेन। सं०]

पदार्थान्वयभाषाः - हे अश्विना वर्त्तमानौ सभासेनेशौ ! युवां यथा कण्वासोऽध्वरे येन त्रिबंधुरेण त्रिवृता सुपेशसा रथेन देशदेशाऽन्तरं शीघ्रं गत्वाऽऽगत्य ब्रह्म कृण्वन्ति तथा तेनायातम्। तेषां हवं सुशृणुतमन्नादिसमृद्धि च वर्द्धयतम् ॥२॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। मनुष्यैर्विदुषां सकाशात् पदार्थविज्ञानपुरःसरां यज्ञशिल्पहस्तक्रियां साक्षात्कृत्वा व्यवहारकृत्यानि निष्पादनीयानि ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - येथे वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांच्या संगतीने पदार्थ विज्ञानाद्वारे यज्ञ व शिल्पविद्येद्वारे हस्तक्रिया प्रत्यक्ष करून व्यवहाररूपी कार्य सिद्ध करावे. ॥ २ ॥